अलसकथा Chapter:- 3 10th (Sanskrit) (MCQ)

प्रश्न 1.अलसकथा पाठः कुतः संकलितः ?

(A) अग्निपुराणतः
(B) पुरुषपरीक्षातः
(C) रामायणतः
(D) महाभारतः

उत्तर :-(B) पुरुषपरीक्षातः

प्रश्न 2.अलसकथा पाठस्य लेखकः कः ?

(A) कालिदासः
(B) विद्यापतिः
(C) नारायणपण्डितः
(D) वेदव्यासः

उत्तर :-(B) विद्यापतिः

प्रश्न 3.मिथिलायां मंत्री कः?

(A) कर्मवीरः
(B) धर्मवीरः
(C) वीरेश्वरः
(D) बुद्धिवीरः

उत्तर :-(C) वीरेश्वरः

प्रश्न 4.मैथिली कविः कः आसीत् ?

(A) भासः
(B) कालिदासः
(C) विद्यापतिः
(D) नारायणपण्डितः

उत्तर :-(C) विद्यापतिः

प्रश्न 5.कारुणिकं बिना केषां गति नास्ति ?

(A) परोपकारिणाम्
(B) धूर्तानाम्
(C) अलसानाम्
(D) विदुषाम्

उत्तर :-(C) अलसानाम्

प्रश्न 6.तत्रैव कति पुरुषाः सुप्ताः ?

(A) चत्वारः
(B) एकः
(C) दयम्
(D) दशा

उत्तर :-(A) चत्वारः

प्रश्न 7.इयं कथा कस्मात् ग्रंथात् उद्धताऽस्ति ?

(A) अग्निपुराणतः
(B) पुरुषपरीक्षातः
(C) रामायणतः
(D) महाभारतः

उत्तर :-(B) पुरुषपरीक्षातः

प्रश्न 8.अस्यां कथायां कस्य महत्त्वं वर्णितम् अस्ति ?

(A) परोपकारिणाम्
(B) धूर्तानाम्
(C) मानवगुणानाम्
(D) विदुषाम्

उत्तर :-(C) मानवगुणानाम्

प्रश्न 9.विद्यापतिः लोकप्रियः………आसीत् । रिक्त स्थानानि पूरयत।

(A) भोजपुरी कविः
(B) मैथिली कविः
(C) अवधी कविः
(D) हिन्दी कविः

उत्तर :-(B) मैथिली कविः

प्रश्न 10.नीतिकाराः आलस्यं………..मन्यन्ते । रिक्त स्थानानि पूरयत।

(A) रिपुः
(B) अलसाः
(C) कारुणिकः
(D) धूर्ताः ।

उत्तर :-(B) अलसाः

प्रश्न 11.आसीत् मिथिलायां……………नाम मंत्री। रिक्त स्थानानि पूरयत।

(A) सुरेश्वरो
(B) परमेश्वरो
(C) वीरेश्वरो
(D) रामेश्वरो

उत्तर :-(C) वीरेश्वरो

प्रश्न 12.आसीत् मिथिलायां…………..नाम मंत्री । रिक्त स्थानानि पूरयत ।

(A) कर्मवीरः
(B) धर्मवीरः
(C) वीरेश्वरः
(D) बुद्धिवीरः

उत्तर :-(C) वीरेश्वरः

संस्कृत में वस्तुनिष्ठ प्रश्नोत्तर

प्रश्न 13.कं दृष्ट्वा सर्वे धूर्ताः पलायिता:?

(A) नियोगिपुरूषम्
(B) प्रवृद्धमग्निम्
(C) नगररक्षकम्
(D) राजानम्

उत्तर :-(B) प्रवृद्धमग्निम्

प्रश्न 14.वीरेश्वरः कः आसीत्?

(A) राजा
(B) प्रजा
(C) मन्त्री
(D) सभापति

उत्तर :-(C) मन्त्री

प्रश्न15.अलसकथायाः कथाकार:/लेखकः कः?

(A) कालिदासः
(B) भारवि
(C) रत्नाकारः
(D) विद्यापतिः

उत्तर :-(D) विद्यापतिः

प्रश्न16.वीरेश्वरोनाम मन्त्री कुत्र आसीत्?

(A) बिहारे
(B) बङ्गाले
(C) मिथिलायाम्
(D) जनकपुर्याम

उत्तर :-(C) मिथिलायाम्

प्रश्न 17.के कृत्रिमालस्यं दर्शयित्वा भोजनं गृहणन्ति?

(A) अलसाः
(B) धूर्तः
(C) श्रमिकाः
(D) भिक्षुकाः

उत्तर :-(B) धूर्तः

प्रश्न18.चत्वारः अलसाः कैः बहिष्कृताः?

(A) नियोगिपुरषैः
(B) राजपुरुषैः
(C) कोटरंक्षकैः
(D) द्वारपालैः

उत्तर :-(A) नियोगिपुरषैः

प्रश्न 19.अलसशालायां कति पुरुषाः सुप्ताः?

(A) एकः
(B) द्वयः
(C) त्रयः
(D) चतुः

उत्तर :-(D) चतुः

प्रश्न 20.भीषणबुभुक्षया अपि कः किमपि कर्तुं न क्षमते?

(A) धूर्ताः
(B) अनलसाः
(C) अलसाः
(D) राजपुरूषाः

उत्तर :-(C) अलसाः

प्रश्न 21.अग्निं दृष्ट्वा के पलायिताः?

(A) अलसाः
(B) छात्राः
(C) रक्षकाः
(D) धूर्ताः

उत्तर :-(D) धूर्ताः

प्रश्न22.मैथिलकोकिलः कः आसीत्?

(A) भासः
(B) भारविः
(C) विद्यापतिः
(D) कालिदासः

उत्तर :-(C) विद्यापतिः

प्रश्न 23.अलसानां शरणदः कः?

(A) दाता
(B) विद्वान
(C) राजा
(D) कारुणिकः

उत्तर :-(D) कारुणिकः

प्रश्न24स्त्रीणां गतिः कः?

(A) गति
(B) मतिः
(C) पतिः
(D) विद्यापतिः

उत्तर :-(C) पतिः

प्रश्न25.बालानां गतिः का?

(A) शिक्षकः
(B) रक्षकः
(C) पिता
(D) जननी

उत्तर :-(D) जननी

प्रश्न26.जन्तवः केषाम् सुखं दृष्ट्वा थावन्ति?

(A) सजातीनाम्
(B) विजातीनाम्
(C) निर्गतीनाम्
(D) धार्मिकानाम्

उत्तर :-(A) सजातीनाम्

प्रश्न 27.पश्चादलसानां सुखं दृष्ट्वा …..” अपि कृत्रिमालस्य दर्शयित्वा भोज्यम् गृह्णन्ति।

(A) धूर्ताः
(B) भिक्षुकाः
(C) निर्धनाः
(D) मानवाः

उत्तर :-(A) धूर्ताः

प्रश्न 28अलसकथा पाठः कुत्र संकलितः?

(A) अग्निपुराणतः
(B) पुरुषपरीक्षातः
(C) रामायणतः
(D) महाभारतः

उत्तर :-(B) पुरुषपरीक्षातः

प्रश्न29पुरुषपरीक्षायाः रचनाकारः कः?

(A) कालिदासः
(B) विद्यापतिः
(C) वेदव्यासः
(D) नारायणपण्डितः

उत्तर :-(B) विद्यापतिः

प्रश्न 30.मिथिलायां मंत्री कः? ।

(A) कर्मवीरः
(B) धर्मवीरः
(C) वीरेश्वरः
(D) बुद्धिवीरः

उत्तर :-(C) वीरेश्वरः

प्रश्न 31.मैथिली कविः कः आसीत्?

(A) भासः
(B) कालिदासः
(C) विद्यापतिः
(D) नारायणपण्डितः

उत्तर :-(C) विद्यापतिः

प्रश्न 32.कारुणिकं बिना केषां गति नास्ति?

(A) परोपकारिणाम्
(B) धूर्तानाम्
(C) अलसानाम्
(D) विदुषाम्

उत्तर :-(C) अलसानाम्

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top