Class 10 Sanskrit MCQ chapter – 5 ( जननी तुल्यवत्सला )

1.बहूनि अपत्यानि सन्ति।

  • कथम्
  • कम्
  • कानि
  • कीदृशाः
  • Answer:- कानि

2.एक :बलीवर्दः शरीरेण दुर्बलः आसीत्।

  • केन
  • किम्
  • कथम्
  • कीदृशम्
  • Answer:- केन

3.कृषीवलः क्रुद्धः अभवत्।

  • किम्
  • केन
  • कः
  • कीदृशः
  • Answer:- कीदृशः

4.दुर्बले सुते मातुः अभ्यधिका कृपा भवति।

  • कस्य
  • कस्याः
  • के
  • कति
  • Answer:- कस्याः

5.सर्वेषु अपत्येषु जननी तुल्यवत्सला भवति।

  • केषु
  • कस्याः
  • कासु
  • कथम्
  • Answer:- केषु

6.मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्।

  • कस्याः
  • कीदृशः
  • काः
  • काम्
  • Answer:- कस्याः

7.सर्वत्र एव जलोपप्लवः सञ्जातः।

  • कः
  • कथम्
  • कीदृशः
  • किम्
  • Answer:- कीदृशः

8.पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।

  • किम्
  • कीदृशम्
  • कम्
  • कः
  • Answer:- किम्

9.कृषक: तं दीनम् बहुधा पीङयति।

  • केन
  • कथम्
  • कीदृशम्
  • किम्
  • Answer:- कीदृशम्

10.क्रुद्ध कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्।

  • कीदृशम्
  • किम्
  • कतिवारम्
  • एकवारम्
  • Answer:- कतिवारम्

Recent Posts:-

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top