Bihar Board 10th Sanskrit Objective Answers Chapter 4 संस्कृतसाहित्ये लेखिकाः

प्रश्न 1.
ऋग्वेदे कति ऋषिकाः दर्शनवत्यो निर्दिश्यन्ते?
(A) पञ्चविंशतिः
(B) षडविंशतिः
(C) चतुर्विशतिः
(D) सप्तविशतिः
उत्तर :
(C) चतुर्विशतिः

प्रश्न 2.
‘संस्कतसाहित्ये लेखिकाः पाठः कस्य महत्त्वं प्रतिपादयति?
(A) परुषस्य
(B) दुर्जनस्य
(C) महिलायाः
(D) सज्जनस्य
उत्तर :
(C) महिलायाः

प्रश्न 3.
समाजस्य यानं केन चलति?
(A) पुरूषैः
(B) नारीभिः
(C) पुरुषैः नारीभिश्च
(D) कविभिः
उत्तर :
(C) पुरुषैः नारीभिश्च

प्रश्न 4.
वागाम्भृणी कुत्र ऋषिका निर्दिघ्यते?
(A) अथर्ववेदे
(B) सामवेदे
(C) ऋग्वेदे
(D) यजुर्वेद
उत्तर :
(A) अथर्ववेदे

प्रश्न 5.
लौकिक-संस्कृतसाहित्ये कियतीनां कवयित्रीणां वर्णनं लभ्यते? ।
(A) चत्वारिशत्
(B) पंचविशत्
(C) षड्विशत्
(D) अष्टाविंशत्
उत्तर :
(A) चत्वारिशत्

प्रश्न 6.
याज्ञवल्क्यः स्वपत्नी किं शिक्षयति?
(A) ज्ञानतत्त्वम्
(B) शिक्षातत्वम्
(C) वेदतत्त्वम्
(D) आत्मतत्त्वम्
उत्तर :
(D) आत्मतत्त्वम्

प्रश्न 7.
कस्य यानं पुरुषैः नारीभिश्च चलति?
(A) नगरस्य
(B) देशस्य
(C) प्रान्तस्य
(D) समाजस्य
उत्तर :
(D) समाजस्य

प्रश्न 8.
आधुनिक संस्कृत लेखिकासु का प्रसिद्धा?
(A) क्षमारावः
(B) मिथिलेश कुमारी मिश्रः
(C) शांति देवी
(D) गङ्गा देवी
उत्तर :
(A) क्षमारावः

प्रश्न 9.
शंकरचरितस्य रचनाकारः का?
(A) पुष्पादीक्षितः
(B) तिरुमलाम्बा
(C) गङ्गादेवी
(D) पण्डिता क्षमारावः
उत्तर :
(D) पण्डिता क्षमारावः

प्रश्न 10.
अथर्ववेदे कति ऋषिकाः आसन् ?
(A) पञ्च
(B) चतुर्विशतिः
(C) चत्वारिशत्
(D) दश
उत्तर :
(A) पञ्च

प्रश्न 11.
गान्धिदर्शनप्रभाविता का आसीत्?
(A) क्षमाराव
(B) मैत्रेयी
(C) गङ्गादेवी
(D) तिरुमलाम्बा
उत्तर :
(A) क्षमाराव

प्रश्न 12.
जनकस्य सभायां शास्त्रार्थकुशला ………….. वाचक्नवी तिष्ठति सम। रिक्त स्थानानि पूरयता
(A) सन्मार्गी
(B) गार्गी
(C) रागी
(D) मार्गी
उत्तर :
(B) गार्गी

प्रश्न 13.
लौकिक संस्कृतसाहित्ये प्रायेण ……कवयित्रीणां सार्धशतं पद्यानि लभ्यन्ते। रिक्त स्थानानि पूरयत।
(A) दशमः
(B) नवम्
(C) चत्वारि
(D) चत्वारिंशत्
उत्तर :
(D) चत्वारिंशत्

प्रश्न 14.
सा च ….. वर्णा सीदति। रिक्त स्थानानि पूरयत।
(A) गेहुआ
(B) श्वे त
(C) श्याम
(D) श्यामश्वेत
उत्तर :
(C) श्याम

प्रश्न 15.
गङ्गादेवी का आसीत्? ।
(A) मीरालहरी
(B) ग्रामज्योतिः
(C) लेखिका
(D) मधुराविजयम्
उत्तर :
(C) लेखिका

Bihar Board 10th Sanskrit Objective Answers Chapter 4 संस्कृतसाहित्ये लेखिकाः

प्रश्न 16.
विजयभट्टारिका कस्य राज्ञी आसीत्?
(A) चन्द्रगुप्तस्य
(B) अशोकस्य
(C) समुद्रगुप्तस्य
(D) चन्द्रदित्यस्य
उत्तर :
(D) चन्द्रदित्यस्य

प्रश्न 17.
कस्मिन् युगे मन्त्राणां दर्शकाः न केवला ऋषयः अपितु ऋषिकाः
अपि सन्ति?
(A) कलियुगे
(B) सतयुगे
(C) त्रेतायुगे
(D) वैदिकयुगे
उत्तर :
(D) वैदिकयुगे

प्रश्न 18.
विपुलं किम् अस्ति? ।
(A) जीवनम्
(B) मरणम्
(C) संस्कृत साहित्यम्
(D) शिक्षनम्
उत्तर :
(C) संस्कृत साहित्यम्

प्रश्न 19.
गड़ादेवी किं महाकाव्यं अरचयत?
(A) मधुराविजयम्
(B) शङ्करचडितम्
(C) विजयांकम्
(D) ललितादित्यम्
उत्तर :
(A) मधुराविजयम्

प्रश्न 20.
याज्ञवल्क्यस्य पत्नी का आसीत्?
(A) धृतिमती
(B) दार्शनिकरुचिमती
(C) शिक्षिका
(D) कवयित्री
उत्तर :
(B) दार्शनिकरुचिमती

Bihar Board 10th Sanskrit Objective Answers Chapter 4 संस्कृतसाहित्ये लेखिकाः

प्रश्न 21.
कस्य सभायां शास्त्रार्थकुशला गार्गी वाचक्नवी तिष्ठति सम?
(A) रामस्य
(B) कृष्णस्य
(C) जनकस्य
(D) अशोकस्य
उत्तर :
(C) जनकस्य

प्रश्न 22.
विजयाङ्कायाः वर्णः कः आसीत्?
(A) तानं
(B) श्वेत
(C) पीतः
(D) श्यामः
उत्तर :
(D) श्यामः

प्रश्न 23.
‘शङ्करचरितम्’ इति जीवनचरितस्य रचयित्री का?
(A) क्षमारावः
(B) मिथिलेश कुमारी मिश्रः
(C) शांति देवी
(D) गङ्गा देवी
उत्तर :
(A) क्षमारावः

प्रश्न 24.
मीरालहरी ग्रनथस्य कवयित्री का?
(A) क्षमारावः
(B) मिथिलेश कुमारी मिश्रः
(C) शांति देवी
(D) गङ्गा देवी
उत्तर :
(A) क्षमारावः

प्रश्न 25.
तिरुमलाम्बा कस्य चम्पूकाव्यस्य रचनां कृतवती?
(A) मधुराविजयम्
(B) शंकरचरितम्
(C) वरदाम्बिकापमिय
(D) मीरालहरी
उत्तर :
(C) वरदाम्बिकापमिय

Bihar Board 10th Sanskrit Objective Answers Chapter 4 संस्कृतसाहित्ये लेखिकाः

प्रश्न 26.
अच्युतरायस्य राज्ञी का आसीत्?
(A) विजयभट्टारिका
(B) पण्डिता क्षमाराव
(C) गङ्गादेवी
(D) तिरूमलाम्बा
उत्तर :
(D) तिरूमलाम्बा

प्रश्न 27.
वृहदारण्यकोपनिषदि याज्ञवल्कस्य पत्नी ……. आसीत्। रिक्त स्थानानि पूरयत।
(A) मैत्रेयी
(B) मैत्री
(C) मत्रयी
(D) मैत्र
उत्तर :
(A) मैत्रेयी

प्रश्न 28.
कम्पपारायस्य राज्ञी का आसीत्?
(A) मैत्रेयी
(B) गङ्गादेवी
(C) क्षमाराव
(D) कमलादेवी
उत्तर :
(B) गङ्गादेवी

प्रश्न 29.
शंकरपाण्डुरंगः कः आसीत्?
(A) विद्वान्
(B) महान्
(C) कवि
(D) कथाकारः
उत्तर :
(A) विद्वान्

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top