1.‘व्याघ्रपर्थिककथा’ कस्मात् ग्रन्थात् उद्धृतः अस्ति ?
- पञ्चतन्त्रात्
- रामायणात्
- हितोपदेशात्
- विष्णुपुराणात्
- Answer:- हितोपदेशात्
2.‘व्याघ्रपथिककथा’ कस्मात् खण्डात् सङ्कलितः?
- अपरीक्षितनामकखण्डात्
- मनुष्यलाभनामकखण्डात्
- मित्रलाभनामकखण्डात्
- शत्रुलाभनामकखण्डात्
Answer:- मित्रलाभनामकखण्डात्
3.व्याघ्रपथिककथायां कस्य दुष्परिणामः प्रकटितः ?
- लोभस्य
- अज्ञानस्य
- मूर्खस्य
- क्रोधस्य
Answer:- लोभस्य
4.‘व्याघ्रपथिककथायाः’ रचनाकारः कः अस्ति ?
- नारायणपण्डितः
- विष्णुशर्मा
- रामचन्द्र ओझा
- भर्तृहरिः
Answer:- नारायणपण्डितः
5.पशुपक्षिकानां मूल्यं केषां शिक्षार्थं भवति ?
- दानवानाम्
- पशुनाम्
- पक्षिणाम्
- मानवानाम्
Answer:- मानवानाम्
6.पथिकः कुत्र निमग्नः अभवत् ?
- महापङ्के
- गङ्गातटे
- नद्याम्
- सरोवरे
Answer:- महापङ्के
7.कः स्नातः कुशहस्तः सरस्तीरे ब्रूते ?
- वानरः
- मनुष्यः
- व्याघ्रः
- भल्लूकः
Answer:- व्याघ्रः
8.वृद्धव्याघ्रः किं दातुम् इच्छति स्म ?
- सुवर्णकङ्कणम्
- द्विचक्रिकायानम्
- रजतङ्कणम्
- सुवर्णकुंभम्
Answer:- सुवर्णकुंभम्
9.पथिकः केन व्यापादितः खादिश्च ?
- सिंहेन
- मनुष्येण
- व्याघ्रण
- सर्पण
Answer:- व्याघ्रण
10.व्याघ्रः………..प्रसार्य दर्शयति ?
- पारेन
- पङ्के
- हस्तम्
- धनं
Answer:- सुवर्णकङ्कणम्
11.‘व्याघ्र पथिक कथा पाठ के रचयिता कौन हैं?
- विष्णु शर्मा
- दण्डी
- बाणभट्ट
- नारायण पण्डित
Answer:- नारायण पण्डित
12.हितोपदेश का अर्थ है ?
- हित का उपदेश
- हितोप का देश
- भारी उपदेश
- एक उपदेश
Answer:- हित का उपदेश
13.‘व्याघ्र पथिक कथा’ हितोपदेश के किस खंड से लिया गया है?
- अपरिचित खंड
- मनुष्य लाभ खंड
- मित्र लाभ खंड
- शत्रु लाभ-खंड
Answer:- मित्र लाभ खंड
14.‘व्याघ्र’ के हाथ में क्या था?
- सुवर्ण कंगन
- गज
- संस्कृत पुस्तक
- रजक कंगन.
Answer:- सुवर्ण कंगन
- 15.पशुपक्षिकानां मूल्यं केषां शिक्षार्थं भवति ? पशुनाम्
- पक्षिणाम्
- मानवानाम्
- दानवानाम्
Answer:- मानवानाम्