bihar board exams Class 10 Sanskrit mcq chapter 11 व्याघ्रपथिककथाः

1.‘व्याघ्रपर्थिककथा’ कस्मात् ग्रन्थात् उद्धृतः अस्ति ?

  • पञ्चतन्त्रात्
  • रामायणात्
  • हितोपदेशात्
  • विष्णुपुराणात्
  • Answer:- हितोपदेशात्

2.‘व्याघ्रपथिककथा’ कस्मात् खण्डात् सङ्कलितः?

  • अपरीक्षितनामकखण्डात्
  • मनुष्यलाभनामकखण्डात्
  • मित्रलाभनामकखण्डात्
  • शत्रुलाभनामकखण्डात्

Answer:- मित्रलाभनामकखण्डात्

3.व्याघ्रपथिककथायां कस्य दुष्परिणामः प्रकटितः ?

  • लोभस्य
  • अज्ञानस्य
  • मूर्खस्य
  • क्रोधस्य

Answer:- लोभस्य

4.‘व्याघ्रपथिककथायाः’ रचनाकारः कः अस्ति ?

  • नारायणपण्डितः
  • विष्णुशर्मा
  • रामचन्द्र ओझा
  • भर्तृहरिः

Answer:- नारायणपण्डितः

5.पशुपक्षिकानां मूल्यं केषां शिक्षार्थं भवति ?

  • दानवानाम्
  • पशुनाम्
  • पक्षिणाम्
  • मानवानाम्

Answer:- मानवानाम्

6.पथिकः कुत्र निमग्नः अभवत् ?

  • महापङ्के
  • गङ्गातटे
  • नद्याम्
  • सरोवरे

Answer:- महापङ्के

7.कः स्नातः कुशहस्तः सरस्तीरे ब्रूते ?

  • वानरः
  • मनुष्यः
  • व्याघ्रः
  • भल्लूकः

Answer:- व्याघ्रः

8.वृद्धव्याघ्रः किं दातुम् इच्छति स्म ?

  • सुवर्णकङ्कणम्
  • द्विचक्रिकायानम्
  • रजतङ्कणम्
  • सुवर्णकुंभम्

Answer:- सुवर्णकुंभम्

9.पथिकः केन व्यापादितः खादिश्च ?

  • सिंहेन
  • मनुष्येण
  • व्याघ्रण
  • सर्पण

Answer:- व्याघ्रण

10.व्याघ्रः………..प्रसार्य दर्शयति ?

  • पारेन
  • पङ्के
  • हस्तम्
  • धनं

Answer:- सुवर्णकङ्कणम्

11.‘व्याघ्र पथिक कथा पाठ के रचयिता कौन हैं?

  • विष्णु शर्मा
  • दण्डी
  • बाणभट्ट
  • नारायण पण्डित

Answer:- नारायण पण्डित

12.हितोपदेश का अर्थ है ?

  • हित का उपदेश
  • हितोप का देश
  • भारी उपदेश
  • एक उपदेश

Answer:- हित का उपदेश

13.‘व्याघ्र पथिक कथा’ हितोपदेश के किस खंड से लिया गया है?

  • अपरिचित खंड
  • मनुष्य लाभ खंड
  • मित्र लाभ खंड
  • शत्रु लाभ-खंड

Answer:- मित्र लाभ खंड

14.‘व्याघ्र’ के हाथ में क्या था?

  • सुवर्ण कंगन
  • गज
  • संस्कृत पुस्तक
  • रजक कंगन.

Answer:- सुवर्ण कंगन

  • 15.पशुपक्षिकानां मूल्यं केषां शिक्षार्थं भवति ? पशुनाम्
  • पक्षिणाम्
  • मानवानाम्
  • दानवानाम्

    Answer:- मानवानाम्

    Leave a Comment

    Your email address will not be published. Required fields are marked *

    Scroll to Top