
1.बहूनि अपत्यानि सन्ति।
- कथम्
- कम्
- कानि
- कीदृशाः
- Answer:- कानि
2.एक :बलीवर्दः शरीरेण दुर्बलः आसीत्।
- केन
- किम्
- कथम्
- कीदृशम्
- Answer:- केन
3.कृषीवलः क्रुद्धः अभवत्।
- किम्
- केन
- कः
- कीदृशः
- Answer:- कीदृशः
4.दुर्बले सुते मातुः अभ्यधिका कृपा भवति।
- कस्य
- कस्याः
- के
- कति
- Answer:- कस्याः
5.सर्वेषु अपत्येषु जननी तुल्यवत्सला भवति।
- केषु
- कस्याः
- कासु
- कथम्
- Answer:- केषु
6.मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्।
- कस्याः
- कीदृशः
- काः
- काम्
- Answer:- कस्याः
7.सर्वत्र एव जलोपप्लवः सञ्जातः।
- कः
- कथम्
- कीदृशः
- किम्
- Answer:- कीदृशः
8.पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
- किम्
- कीदृशम्
- कम्
- कः
- Answer:- किम्
9.कृषक: तं दीनम् बहुधा पीङयति।
- केन
- कथम्
- कीदृशम्
- किम्
- Answer:- कीदृशम्
10.क्रुद्ध कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्।
- कीदृशम्
- किम्
- कतिवारम्
- एकवारम्
- Answer:- कतिवारम्